Declension table of ?parvitavya

Deva

NeuterSingularDualPlural
Nominativeparvitavyam parvitavye parvitavyāni
Vocativeparvitavya parvitavye parvitavyāni
Accusativeparvitavyam parvitavye parvitavyāni
Instrumentalparvitavyena parvitavyābhyām parvitavyaiḥ
Dativeparvitavyāya parvitavyābhyām parvitavyebhyaḥ
Ablativeparvitavyāt parvitavyābhyām parvitavyebhyaḥ
Genitiveparvitavyasya parvitavyayoḥ parvitavyānām
Locativeparvitavye parvitavyayoḥ parvitavyeṣu

Compound parvitavya -

Adverb -parvitavyam -parvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria