Declension table of ?parvitavatī

Deva

FeminineSingularDualPlural
Nominativeparvitavatī parvitavatyau parvitavatyaḥ
Vocativeparvitavati parvitavatyau parvitavatyaḥ
Accusativeparvitavatīm parvitavatyau parvitavatīḥ
Instrumentalparvitavatyā parvitavatībhyām parvitavatībhiḥ
Dativeparvitavatyai parvitavatībhyām parvitavatībhyaḥ
Ablativeparvitavatyāḥ parvitavatībhyām parvitavatībhyaḥ
Genitiveparvitavatyāḥ parvitavatyoḥ parvitavatīnām
Locativeparvitavatyām parvitavatyoḥ parvitavatīṣu

Compound parvitavati - parvitavatī -

Adverb -parvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria