Declension table of ?parvitavat

Deva

MasculineSingularDualPlural
Nominativeparvitavān parvitavantau parvitavantaḥ
Vocativeparvitavan parvitavantau parvitavantaḥ
Accusativeparvitavantam parvitavantau parvitavataḥ
Instrumentalparvitavatā parvitavadbhyām parvitavadbhiḥ
Dativeparvitavate parvitavadbhyām parvitavadbhyaḥ
Ablativeparvitavataḥ parvitavadbhyām parvitavadbhyaḥ
Genitiveparvitavataḥ parvitavatoḥ parvitavatām
Locativeparvitavati parvitavatoḥ parvitavatsu

Compound parvitavat -

Adverb -parvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria