Declension table of parvitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parvitavān | parvitavantau | parvitavantaḥ |
Vocative | parvitavan | parvitavantau | parvitavantaḥ |
Accusative | parvitavantam | parvitavantau | parvitavataḥ |
Instrumental | parvitavatā | parvitavadbhyām | parvitavadbhiḥ |
Dative | parvitavate | parvitavadbhyām | parvitavadbhyaḥ |
Ablative | parvitavataḥ | parvitavadbhyām | parvitavadbhyaḥ |
Genitive | parvitavataḥ | parvitavatoḥ | parvitavatām |
Locative | parvitavati | parvitavatoḥ | parvitavatsu |