Declension table of ?parviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeparviṣyamāṇam parviṣyamāṇe parviṣyamāṇāni
Vocativeparviṣyamāṇa parviṣyamāṇe parviṣyamāṇāni
Accusativeparviṣyamāṇam parviṣyamāṇe parviṣyamāṇāni
Instrumentalparviṣyamāṇena parviṣyamāṇābhyām parviṣyamāṇaiḥ
Dativeparviṣyamāṇāya parviṣyamāṇābhyām parviṣyamāṇebhyaḥ
Ablativeparviṣyamāṇāt parviṣyamāṇābhyām parviṣyamāṇebhyaḥ
Genitiveparviṣyamāṇasya parviṣyamāṇayoḥ parviṣyamāṇānām
Locativeparviṣyamāṇe parviṣyamāṇayoḥ parviṣyamāṇeṣu

Compound parviṣyamāṇa -

Adverb -parviṣyamāṇam -parviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria