Declension table of ?parviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeparviṣyamāṇaḥ parviṣyamāṇau parviṣyamāṇāḥ
Vocativeparviṣyamāṇa parviṣyamāṇau parviṣyamāṇāḥ
Accusativeparviṣyamāṇam parviṣyamāṇau parviṣyamāṇān
Instrumentalparviṣyamāṇena parviṣyamāṇābhyām parviṣyamāṇaiḥ parviṣyamāṇebhiḥ
Dativeparviṣyamāṇāya parviṣyamāṇābhyām parviṣyamāṇebhyaḥ
Ablativeparviṣyamāṇāt parviṣyamāṇābhyām parviṣyamāṇebhyaḥ
Genitiveparviṣyamāṇasya parviṣyamāṇayoḥ parviṣyamāṇānām
Locativeparviṣyamāṇe parviṣyamāṇayoḥ parviṣyamāṇeṣu

Compound parviṣyamāṇa -

Adverb -parviṣyamāṇam -parviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria