Declension table of ?parvatopatyakā

Deva

FeminineSingularDualPlural
Nominativeparvatopatyakā parvatopatyake parvatopatyakāḥ
Vocativeparvatopatyake parvatopatyake parvatopatyakāḥ
Accusativeparvatopatyakām parvatopatyake parvatopatyakāḥ
Instrumentalparvatopatyakayā parvatopatyakābhyām parvatopatyakābhiḥ
Dativeparvatopatyakāyai parvatopatyakābhyām parvatopatyakābhyaḥ
Ablativeparvatopatyakāyāḥ parvatopatyakābhyām parvatopatyakābhyaḥ
Genitiveparvatopatyakāyāḥ parvatopatyakayoḥ parvatopatyakānām
Locativeparvatopatyakāyām parvatopatyakayoḥ parvatopatyakāsu

Adverb -parvatopatyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria