Declension table of ?parvatīyā

Deva

FeminineSingularDualPlural
Nominativeparvatīyā parvatīye parvatīyāḥ
Vocativeparvatīye parvatīye parvatīyāḥ
Accusativeparvatīyām parvatīye parvatīyāḥ
Instrumentalparvatīyayā parvatīyābhyām parvatīyābhiḥ
Dativeparvatīyāyai parvatīyābhyām parvatīyābhyaḥ
Ablativeparvatīyāyāḥ parvatīyābhyām parvatīyābhyaḥ
Genitiveparvatīyāyāḥ parvatīyayoḥ parvatīyānām
Locativeparvatīyāyām parvatīyayoḥ parvatīyāsu

Adverb -parvatīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria