Declension table of ?parvatīya

Deva

MasculineSingularDualPlural
Nominativeparvatīyaḥ parvatīyau parvatīyāḥ
Vocativeparvatīya parvatīyau parvatīyāḥ
Accusativeparvatīyam parvatīyau parvatīyān
Instrumentalparvatīyena parvatīyābhyām parvatīyaiḥ parvatīyebhiḥ
Dativeparvatīyāya parvatīyābhyām parvatīyebhyaḥ
Ablativeparvatīyāt parvatīyābhyām parvatīyebhyaḥ
Genitiveparvatīyasya parvatīyayoḥ parvatīyānām
Locativeparvatīye parvatīyayoḥ parvatīyeṣu

Compound parvatīya -

Adverb -parvatīyam -parvatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria