Declension table of ?parvateśvara

Deva

MasculineSingularDualPlural
Nominativeparvateśvaraḥ parvateśvarau parvateśvarāḥ
Vocativeparvateśvara parvateśvarau parvateśvarāḥ
Accusativeparvateśvaram parvateśvarau parvateśvarān
Instrumentalparvateśvareṇa parvateśvarābhyām parvateśvaraiḥ parvateśvarebhiḥ
Dativeparvateśvarāya parvateśvarābhyām parvateśvarebhyaḥ
Ablativeparvateśvarāt parvateśvarābhyām parvateśvarebhyaḥ
Genitiveparvateśvarasya parvateśvarayoḥ parvateśvarāṇām
Locativeparvateśvare parvateśvarayoḥ parvateśvareṣu

Compound parvateśvara -

Adverb -parvateśvaram -parvateśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria