Declension table of parvatavāsin

Deva

MasculineSingularDualPlural
Nominativeparvatavāsī parvatavāsinau parvatavāsinaḥ
Vocativeparvatavāsin parvatavāsinau parvatavāsinaḥ
Accusativeparvatavāsinam parvatavāsinau parvatavāsinaḥ
Instrumentalparvatavāsinā parvatavāsibhyām parvatavāsibhiḥ
Dativeparvatavāsine parvatavāsibhyām parvatavāsibhyaḥ
Ablativeparvatavāsinaḥ parvatavāsibhyām parvatavāsibhyaḥ
Genitiveparvatavāsinaḥ parvatavāsinoḥ parvatavāsinām
Locativeparvatavāsini parvatavāsinoḥ parvatavāsiṣu

Compound parvatavāsi -

Adverb -parvatavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria