Declension table of ?parvatastha

Deva

MasculineSingularDualPlural
Nominativeparvatasthaḥ parvatasthau parvatasthāḥ
Vocativeparvatastha parvatasthau parvatasthāḥ
Accusativeparvatastham parvatasthau parvatasthān
Instrumentalparvatasthena parvatasthābhyām parvatasthaiḥ parvatasthebhiḥ
Dativeparvatasthāya parvatasthābhyām parvatasthebhyaḥ
Ablativeparvatasthāt parvatasthābhyām parvatasthebhyaḥ
Genitiveparvatasthasya parvatasthayoḥ parvatasthānām
Locativeparvatasthe parvatasthayoḥ parvatastheṣu

Compound parvatastha -

Adverb -parvatastham -parvatasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria