Declension table of ?parvatasannirodha

Deva

MasculineSingularDualPlural
Nominativeparvatasannirodhaḥ parvatasannirodhau parvatasannirodhāḥ
Vocativeparvatasannirodha parvatasannirodhau parvatasannirodhāḥ
Accusativeparvatasannirodham parvatasannirodhau parvatasannirodhān
Instrumentalparvatasannirodhena parvatasannirodhābhyām parvatasannirodhaiḥ parvatasannirodhebhiḥ
Dativeparvatasannirodhāya parvatasannirodhābhyām parvatasannirodhebhyaḥ
Ablativeparvatasannirodhāt parvatasannirodhābhyām parvatasannirodhebhyaḥ
Genitiveparvatasannirodhasya parvatasannirodhayoḥ parvatasannirodhānām
Locativeparvatasannirodhe parvatasannirodhayoḥ parvatasannirodheṣu

Compound parvatasannirodha -

Adverb -parvatasannirodham -parvatasannirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria