Declension table of parvatamastaka

Deva

NeuterSingularDualPlural
Nominativeparvatamastakam parvatamastake parvatamastakāni
Vocativeparvatamastaka parvatamastake parvatamastakāni
Accusativeparvatamastakam parvatamastake parvatamastakāni
Instrumentalparvatamastakena parvatamastakābhyām parvatamastakaiḥ
Dativeparvatamastakāya parvatamastakābhyām parvatamastakebhyaḥ
Ablativeparvatamastakāt parvatamastakābhyām parvatamastakebhyaḥ
Genitiveparvatamastakasya parvatamastakayoḥ parvatamastakānām
Locativeparvatamastake parvatamastakayoḥ parvatamastakeṣu

Compound parvatamastaka -

Adverb -parvatamastakam -parvatamastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria