Declension table of parvatamastaka

Deva

MasculineSingularDualPlural
Nominativeparvatamastakaḥ parvatamastakau parvatamastakāḥ
Vocativeparvatamastaka parvatamastakau parvatamastakāḥ
Accusativeparvatamastakam parvatamastakau parvatamastakān
Instrumentalparvatamastakena parvatamastakābhyām parvatamastakaiḥ parvatamastakebhiḥ
Dativeparvatamastakāya parvatamastakābhyām parvatamastakebhyaḥ
Ablativeparvatamastakāt parvatamastakābhyām parvatamastakebhyaḥ
Genitiveparvatamastakasya parvatamastakayoḥ parvatamastakānām
Locativeparvatamastake parvatamastakayoḥ parvatamastakeṣu

Compound parvatamastaka -

Adverb -parvatamastakam -parvatamastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria