Declension table of ?parvatamālā

Deva

FeminineSingularDualPlural
Nominativeparvatamālā parvatamāle parvatamālāḥ
Vocativeparvatamāle parvatamāle parvatamālāḥ
Accusativeparvatamālām parvatamāle parvatamālāḥ
Instrumentalparvatamālayā parvatamālābhyām parvatamālābhiḥ
Dativeparvatamālāyai parvatamālābhyām parvatamālābhyaḥ
Ablativeparvatamālāyāḥ parvatamālābhyām parvatamālābhyaḥ
Genitiveparvatamālāyāḥ parvatamālayoḥ parvatamālānām
Locativeparvatamālāyām parvatamālayoḥ parvatamālāsu

Adverb -parvatamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria