Declension table of ?parvatakīlā

Deva

FeminineSingularDualPlural
Nominativeparvatakīlā parvatakīle parvatakīlāḥ
Vocativeparvatakīle parvatakīle parvatakīlāḥ
Accusativeparvatakīlām parvatakīle parvatakīlāḥ
Instrumentalparvatakīlayā parvatakīlābhyām parvatakīlābhiḥ
Dativeparvatakīlāyai parvatakīlābhyām parvatakīlābhyaḥ
Ablativeparvatakīlāyāḥ parvatakīlābhyām parvatakīlābhyaḥ
Genitiveparvatakīlāyāḥ parvatakīlayoḥ parvatakīlānām
Locativeparvatakīlāyām parvatakīlayoḥ parvatakīlāsu

Adverb -parvatakīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria