Declension table of ?parvataja

Deva

MasculineSingularDualPlural
Nominativeparvatajaḥ parvatajau parvatajāḥ
Vocativeparvataja parvatajau parvatajāḥ
Accusativeparvatajam parvatajau parvatajān
Instrumentalparvatajena parvatajābhyām parvatajaiḥ parvatajebhiḥ
Dativeparvatajāya parvatajābhyām parvatajebhyaḥ
Ablativeparvatajāt parvatajābhyām parvatajebhyaḥ
Genitiveparvatajasya parvatajayoḥ parvatajānām
Locativeparvataje parvatajayoḥ parvatajeṣu

Compound parvataja -

Adverb -parvatajam -parvatajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria