सुबन्तावली ?पर्वतदुर्ग

Roma

नपुंसकम्एकद्विबहु
प्रथमापर्वतदुर्गम् पर्वतदुर्गे पर्वतदुर्गाणि
सम्बोधनम्पर्वतदुर्ग पर्वतदुर्गे पर्वतदुर्गाणि
द्वितीयापर्वतदुर्गम् पर्वतदुर्गे पर्वतदुर्गाणि
तृतीयापर्वतदुर्गेण पर्वतदुर्गाभ्याम् पर्वतदुर्गैः
चतुर्थीपर्वतदुर्गाय पर्वतदुर्गाभ्याम् पर्वतदुर्गेभ्यः
पञ्चमीपर्वतदुर्गात् पर्वतदुर्गाभ्याम् पर्वतदुर्गेभ्यः
षष्ठीपर्वतदुर्गस्य पर्वतदुर्गयोः पर्वतदुर्गाणाम्
सप्तमीपर्वतदुर्गे पर्वतदुर्गयोः पर्वतदुर्गेषु

समास पर्वतदुर्ग

अव्यय ॰पर्वतदुर्गम् ॰पर्वतदुर्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria