Declension table of ?parvantī

Deva

FeminineSingularDualPlural
Nominativeparvantī parvantyau parvantyaḥ
Vocativeparvanti parvantyau parvantyaḥ
Accusativeparvantīm parvantyau parvantīḥ
Instrumentalparvantyā parvantībhyām parvantībhiḥ
Dativeparvantyai parvantībhyām parvantībhyaḥ
Ablativeparvantyāḥ parvantībhyām parvantībhyaḥ
Genitiveparvantyāḥ parvantyoḥ parvantīnām
Locativeparvantyām parvantyoḥ parvantīṣu

Compound parvanti - parvantī -

Adverb -parvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria