Declension table of ?parvagupta

Deva

MasculineSingularDualPlural
Nominativeparvaguptaḥ parvaguptau parvaguptāḥ
Vocativeparvagupta parvaguptau parvaguptāḥ
Accusativeparvaguptam parvaguptau parvaguptān
Instrumentalparvaguptena parvaguptābhyām parvaguptaiḥ parvaguptebhiḥ
Dativeparvaguptāya parvaguptābhyām parvaguptebhyaḥ
Ablativeparvaguptāt parvaguptābhyām parvaguptebhyaḥ
Genitiveparvaguptasya parvaguptayoḥ parvaguptānām
Locativeparvagupte parvaguptayoḥ parvagupteṣu

Compound parvagupta -

Adverb -parvaguptam -parvaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria