Declension table of ?parvāṅgula

Deva

NeuterSingularDualPlural
Nominativeparvāṅgulam parvāṅgule parvāṅgulāni
Vocativeparvāṅgula parvāṅgule parvāṅgulāni
Accusativeparvāṅgulam parvāṅgule parvāṅgulāni
Instrumentalparvāṅgulena parvāṅgulābhyām parvāṅgulaiḥ
Dativeparvāṅgulāya parvāṅgulābhyām parvāṅgulebhyaḥ
Ablativeparvāṅgulāt parvāṅgulābhyām parvāṅgulebhyaḥ
Genitiveparvāṅgulasya parvāṅgulayoḥ parvāṅgulānām
Locativeparvāṅgule parvāṅgulayoḥ parvāṅguleṣu

Compound parvāṅgula -

Adverb -parvāṅgulam -parvāṅgulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria