सुबन्तावली ?परु

Roma

पुमान्एकद्विबहु
प्रथमापरुः परू परवः
सम्बोधनम्परो परू परवः
द्वितीयापरुम् परू परून्
तृतीयापरुणा परुभ्याम् परुभिः
चतुर्थीपरवे परुभ्याम् परुभ्यः
पञ्चमीपरोः परुभ्याम् परुभ्यः
षष्ठीपरोः पर्वोः परूणाम्
सप्तमीपरौ पर्वोः परुषु

समास परु

अव्यय ॰परु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria