सुबन्तावली ?परुषवचन

Roma

नपुंसकम्एकद्विबहु
प्रथमापरुषवचनम् परुषवचने परुषवचनानि
सम्बोधनम्परुषवचन परुषवचने परुषवचनानि
द्वितीयापरुषवचनम् परुषवचने परुषवचनानि
तृतीयापरुषवचनेन परुषवचनाभ्याम् परुषवचनैः
चतुर्थीपरुषवचनाय परुषवचनाभ्याम् परुषवचनेभ्यः
पञ्चमीपरुषवचनात् परुषवचनाभ्याम् परुषवचनेभ्यः
षष्ठीपरुषवचनस्य परुषवचनयोः परुषवचनानाम्
सप्तमीपरुषवचने परुषवचनयोः परुषवचनेषु

समास परुषवचन

अव्यय ॰परुषवचनम् ॰परुषवचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria