Declension table of ?parthitavat

Deva

NeuterSingularDualPlural
Nominativeparthitavat parthitavantī parthitavatī parthitavanti
Vocativeparthitavat parthitavantī parthitavatī parthitavanti
Accusativeparthitavat parthitavantī parthitavatī parthitavanti
Instrumentalparthitavatā parthitavadbhyām parthitavadbhiḥ
Dativeparthitavate parthitavadbhyām parthitavadbhyaḥ
Ablativeparthitavataḥ parthitavadbhyām parthitavadbhyaḥ
Genitiveparthitavataḥ parthitavatoḥ parthitavatām
Locativeparthitavati parthitavatoḥ parthitavatsu

Adverb -parthitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria