Declension table of ?parthitavat

Deva

MasculineSingularDualPlural
Nominativeparthitavān parthitavantau parthitavantaḥ
Vocativeparthitavan parthitavantau parthitavantaḥ
Accusativeparthitavantam parthitavantau parthitavataḥ
Instrumentalparthitavatā parthitavadbhyām parthitavadbhiḥ
Dativeparthitavate parthitavadbhyām parthitavadbhyaḥ
Ablativeparthitavataḥ parthitavadbhyām parthitavadbhyaḥ
Genitiveparthitavataḥ parthitavatoḥ parthitavatām
Locativeparthitavati parthitavatoḥ parthitavatsu

Compound parthitavat -

Adverb -parthitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria