Declension table of ?parthita

Deva

MasculineSingularDualPlural
Nominativeparthitaḥ parthitau parthitāḥ
Vocativeparthita parthitau parthitāḥ
Accusativeparthitam parthitau parthitān
Instrumentalparthitena parthitābhyām parthitaiḥ parthitebhiḥ
Dativeparthitāya parthitābhyām parthitebhyaḥ
Ablativeparthitāt parthitābhyām parthitebhyaḥ
Genitiveparthitasya parthitayoḥ parthitānām
Locativeparthite parthitayoḥ parthiteṣu

Compound parthita -

Adverb -parthitam -parthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria