Declension table of ?parthayitavya

Deva

NeuterSingularDualPlural
Nominativeparthayitavyam parthayitavye parthayitavyāni
Vocativeparthayitavya parthayitavye parthayitavyāni
Accusativeparthayitavyam parthayitavye parthayitavyāni
Instrumentalparthayitavyena parthayitavyābhyām parthayitavyaiḥ
Dativeparthayitavyāya parthayitavyābhyām parthayitavyebhyaḥ
Ablativeparthayitavyāt parthayitavyābhyām parthayitavyebhyaḥ
Genitiveparthayitavyasya parthayitavyayoḥ parthayitavyānām
Locativeparthayitavye parthayitavyayoḥ parthayitavyeṣu

Compound parthayitavya -

Adverb -parthayitavyam -parthayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria