Declension table of ?parthayiṣyat

Deva

MasculineSingularDualPlural
Nominativeparthayiṣyan parthayiṣyantau parthayiṣyantaḥ
Vocativeparthayiṣyan parthayiṣyantau parthayiṣyantaḥ
Accusativeparthayiṣyantam parthayiṣyantau parthayiṣyataḥ
Instrumentalparthayiṣyatā parthayiṣyadbhyām parthayiṣyadbhiḥ
Dativeparthayiṣyate parthayiṣyadbhyām parthayiṣyadbhyaḥ
Ablativeparthayiṣyataḥ parthayiṣyadbhyām parthayiṣyadbhyaḥ
Genitiveparthayiṣyataḥ parthayiṣyatoḥ parthayiṣyatām
Locativeparthayiṣyati parthayiṣyatoḥ parthayiṣyatsu

Compound parthayiṣyat -

Adverb -parthayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria