Declension table of ?parthayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeparthayiṣyantī parthayiṣyantyau parthayiṣyantyaḥ
Vocativeparthayiṣyanti parthayiṣyantyau parthayiṣyantyaḥ
Accusativeparthayiṣyantīm parthayiṣyantyau parthayiṣyantīḥ
Instrumentalparthayiṣyantyā parthayiṣyantībhyām parthayiṣyantībhiḥ
Dativeparthayiṣyantyai parthayiṣyantībhyām parthayiṣyantībhyaḥ
Ablativeparthayiṣyantyāḥ parthayiṣyantībhyām parthayiṣyantībhyaḥ
Genitiveparthayiṣyantyāḥ parthayiṣyantyoḥ parthayiṣyantīnām
Locativeparthayiṣyantyām parthayiṣyantyoḥ parthayiṣyantīṣu

Compound parthayiṣyanti - parthayiṣyantī -

Adverb -parthayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria