Declension table of ?parthayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeparthayiṣyamāṇā parthayiṣyamāṇe parthayiṣyamāṇāḥ
Vocativeparthayiṣyamāṇe parthayiṣyamāṇe parthayiṣyamāṇāḥ
Accusativeparthayiṣyamāṇām parthayiṣyamāṇe parthayiṣyamāṇāḥ
Instrumentalparthayiṣyamāṇayā parthayiṣyamāṇābhyām parthayiṣyamāṇābhiḥ
Dativeparthayiṣyamāṇāyai parthayiṣyamāṇābhyām parthayiṣyamāṇābhyaḥ
Ablativeparthayiṣyamāṇāyāḥ parthayiṣyamāṇābhyām parthayiṣyamāṇābhyaḥ
Genitiveparthayiṣyamāṇāyāḥ parthayiṣyamāṇayoḥ parthayiṣyamāṇānām
Locativeparthayiṣyamāṇāyām parthayiṣyamāṇayoḥ parthayiṣyamāṇāsu

Adverb -parthayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria