Declension table of ?parthayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeparthayiṣyamāṇaḥ parthayiṣyamāṇau parthayiṣyamāṇāḥ
Vocativeparthayiṣyamāṇa parthayiṣyamāṇau parthayiṣyamāṇāḥ
Accusativeparthayiṣyamāṇam parthayiṣyamāṇau parthayiṣyamāṇān
Instrumentalparthayiṣyamāṇena parthayiṣyamāṇābhyām parthayiṣyamāṇaiḥ parthayiṣyamāṇebhiḥ
Dativeparthayiṣyamāṇāya parthayiṣyamāṇābhyām parthayiṣyamāṇebhyaḥ
Ablativeparthayiṣyamāṇāt parthayiṣyamāṇābhyām parthayiṣyamāṇebhyaḥ
Genitiveparthayiṣyamāṇasya parthayiṣyamāṇayoḥ parthayiṣyamāṇānām
Locativeparthayiṣyamāṇe parthayiṣyamāṇayoḥ parthayiṣyamāṇeṣu

Compound parthayiṣyamāṇa -

Adverb -parthayiṣyamāṇam -parthayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria