Declension table of ?parpaṭadruma

Deva

MasculineSingularDualPlural
Nominativeparpaṭadrumaḥ parpaṭadrumau parpaṭadrumāḥ
Vocativeparpaṭadruma parpaṭadrumau parpaṭadrumāḥ
Accusativeparpaṭadrumam parpaṭadrumau parpaṭadrumān
Instrumentalparpaṭadrumeṇa parpaṭadrumābhyām parpaṭadrumaiḥ parpaṭadrumebhiḥ
Dativeparpaṭadrumāya parpaṭadrumābhyām parpaṭadrumebhyaḥ
Ablativeparpaṭadrumāt parpaṭadrumābhyām parpaṭadrumebhyaḥ
Genitiveparpaṭadrumasya parpaṭadrumayoḥ parpaṭadrumāṇām
Locativeparpaṭadrume parpaṭadrumayoḥ parpaṭadrumeṣu

Compound parpaṭadruma -

Adverb -parpaṭadrumam -parpaṭadrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria