Declension table of parpaṭa

Deva

MasculineSingularDualPlural
Nominativeparpaṭaḥ parpaṭau parpaṭāḥ
Vocativeparpaṭa parpaṭau parpaṭāḥ
Accusativeparpaṭam parpaṭau parpaṭān
Instrumentalparpaṭena parpaṭābhyām parpaṭaiḥ parpaṭebhiḥ
Dativeparpaṭāya parpaṭābhyām parpaṭebhyaḥ
Ablativeparpaṭāt parpaṭābhyām parpaṭebhyaḥ
Genitiveparpaṭasya parpaṭayoḥ parpaṭānām
Locativeparpaṭe parpaṭayoḥ parpaṭeṣu

Compound parpaṭa -

Adverb -parpaṭam -parpaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria