सुबन्तावली ?परोरजस्

Roma

पुमान्एकद्विबहु
प्रथमापरोरजाः परोरजसौ परोरजसः
सम्बोधनम्परोरजः परोरजसौ परोरजसः
द्वितीयापरोरजसम् परोरजसौ परोरजसः
तृतीयापरोरजसा परोरजोभ्याम् परोरजोभिः
चतुर्थीपरोरजसे परोरजोभ्याम् परोरजोभ्यः
पञ्चमीपरोरजसः परोरजोभ्याम् परोरजोभ्यः
षष्ठीपरोरजसः परोरजसोः परोरजसाम्
सप्तमीपरोरजसि परोरजसोः परोरजःसु

समास परोरजस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria