Declension table of ?paroktakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativeparoktakhaṇḍanam paroktakhaṇḍane paroktakhaṇḍanāni
Vocativeparoktakhaṇḍana paroktakhaṇḍane paroktakhaṇḍanāni
Accusativeparoktakhaṇḍanam paroktakhaṇḍane paroktakhaṇḍanāni
Instrumentalparoktakhaṇḍanena paroktakhaṇḍanābhyām paroktakhaṇḍanaiḥ
Dativeparoktakhaṇḍanāya paroktakhaṇḍanābhyām paroktakhaṇḍanebhyaḥ
Ablativeparoktakhaṇḍanāt paroktakhaṇḍanābhyām paroktakhaṇḍanebhyaḥ
Genitiveparoktakhaṇḍanasya paroktakhaṇḍanayoḥ paroktakhaṇḍanānām
Locativeparoktakhaṇḍane paroktakhaṇḍanayoḥ paroktakhaṇḍaneṣu

Compound paroktakhaṇḍana -

Adverb -paroktakhaṇḍanam -paroktakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria