Declension table of parokṣatva

Deva

NeuterSingularDualPlural
Nominativeparokṣatvam parokṣatve parokṣatvāni
Vocativeparokṣatva parokṣatve parokṣatvāni
Accusativeparokṣatvam parokṣatve parokṣatvāni
Instrumentalparokṣatvena parokṣatvābhyām parokṣatvaiḥ
Dativeparokṣatvāya parokṣatvābhyām parokṣatvebhyaḥ
Ablativeparokṣatvāt parokṣatvābhyām parokṣatvebhyaḥ
Genitiveparokṣatvasya parokṣatvayoḥ parokṣatvānām
Locativeparokṣatve parokṣatvayoḥ parokṣatveṣu

Compound parokṣatva -

Adverb -parokṣatvam -parokṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria