सुबन्तावली ?परोक्षप्रिय

Roma

पुमान्एकद्विबहु
प्रथमापरोक्षप्रियः परोक्षप्रियौ परोक्षप्रियाः
सम्बोधनम्परोक्षप्रिय परोक्षप्रियौ परोक्षप्रियाः
द्वितीयापरोक्षप्रियम् परोक्षप्रियौ परोक्षप्रियान्
तृतीयापरोक्षप्रियेण परोक्षप्रियाभ्याम् परोक्षप्रियैः परोक्षप्रियेभिः
चतुर्थीपरोक्षप्रियाय परोक्षप्रियाभ्याम् परोक्षप्रियेभ्यः
पञ्चमीपरोक्षप्रियात् परोक्षप्रियाभ्याम् परोक्षप्रियेभ्यः
षष्ठीपरोक्षप्रियस्य परोक्षप्रिययोः परोक्षप्रियाणाम्
सप्तमीपरोक्षप्रिये परोक्षप्रिययोः परोक्षप्रियेषु

समास परोक्षप्रिय

अव्यय ॰परोक्षप्रियम् ॰परोक्षप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria