सुबन्तावली ?परोक्षपृष्ठ

Roma

पुमान्एकद्विबहु
प्रथमापरोक्षपृष्ठः परोक्षपृष्ठौ परोक्षपृष्ठाः
सम्बोधनम्परोक्षपृष्ठ परोक्षपृष्ठौ परोक्षपृष्ठाः
द्वितीयापरोक्षपृष्ठम् परोक्षपृष्ठौ परोक्षपृष्ठान्
तृतीयापरोक्षपृष्ठेन परोक्षपृष्ठाभ्याम् परोक्षपृष्ठैः परोक्षपृष्ठेभिः
चतुर्थीपरोक्षपृष्ठाय परोक्षपृष्ठाभ्याम् परोक्षपृष्ठेभ्यः
पञ्चमीपरोक्षपृष्ठात् परोक्षपृष्ठाभ्याम् परोक्षपृष्ठेभ्यः
षष्ठीपरोक्षपृष्ठस्य परोक्षपृष्ठयोः परोक्षपृष्ठानाम्
सप्तमीपरोक्षपृष्ठे परोक्षपृष्ठयोः परोक्षपृष्ठेषु

समास परोक्षपृष्ठ

अव्यय ॰परोक्षपृष्ठम् ॰परोक्षपृष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria