Declension table of ?parokṣakṛtā

Deva

FeminineSingularDualPlural
Nominativeparokṣakṛtā parokṣakṛte parokṣakṛtāḥ
Vocativeparokṣakṛte parokṣakṛte parokṣakṛtāḥ
Accusativeparokṣakṛtām parokṣakṛte parokṣakṛtāḥ
Instrumentalparokṣakṛtayā parokṣakṛtābhyām parokṣakṛtābhiḥ
Dativeparokṣakṛtāyai parokṣakṛtābhyām parokṣakṛtābhyaḥ
Ablativeparokṣakṛtāyāḥ parokṣakṛtābhyām parokṣakṛtābhyaḥ
Genitiveparokṣakṛtāyāḥ parokṣakṛtayoḥ parokṣakṛtānām
Locativeparokṣakṛtāyām parokṣakṛtayoḥ parokṣakṛtāsu

Adverb -parokṣakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria