Declension table of pariśrita

Deva

NeuterSingularDualPlural
Nominativepariśritam pariśrite pariśritāni
Vocativepariśrita pariśrite pariśritāni
Accusativepariśritam pariśrite pariśritāni
Instrumentalpariśritena pariśritābhyām pariśritaiḥ
Dativepariśritāya pariśritābhyām pariśritebhyaḥ
Ablativepariśritāt pariśritābhyām pariśritebhyaḥ
Genitivepariśritasya pariśritayoḥ pariśritānām
Locativepariśrite pariśritayoḥ pariśriteṣu

Compound pariśrita -

Adverb -pariśritam -pariśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria