Declension table of pariśrānta

Deva

NeuterSingularDualPlural
Nominativepariśrāntam pariśrānte pariśrāntāni
Vocativepariśrānta pariśrānte pariśrāntāni
Accusativepariśrāntam pariśrānte pariśrāntāni
Instrumentalpariśrāntena pariśrāntābhyām pariśrāntaiḥ
Dativepariśrāntāya pariśrāntābhyām pariśrāntebhyaḥ
Ablativepariśrāntāt pariśrāntābhyām pariśrāntebhyaḥ
Genitivepariśrāntasya pariśrāntayoḥ pariśrāntānām
Locativepariśrānte pariśrāntayoḥ pariśrānteṣu

Compound pariśrānta -

Adverb -pariśrāntam -pariśrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria