Declension table of ?pariśoṣaṇī

Deva

FeminineSingularDualPlural
Nominativepariśoṣaṇī pariśoṣaṇyau pariśoṣaṇyaḥ
Vocativepariśoṣaṇi pariśoṣaṇyau pariśoṣaṇyaḥ
Accusativepariśoṣaṇīm pariśoṣaṇyau pariśoṣaṇīḥ
Instrumentalpariśoṣaṇyā pariśoṣaṇībhyām pariśoṣaṇībhiḥ
Dativepariśoṣaṇyai pariśoṣaṇībhyām pariśoṣaṇībhyaḥ
Ablativepariśoṣaṇyāḥ pariśoṣaṇībhyām pariśoṣaṇībhyaḥ
Genitivepariśoṣaṇyāḥ pariśoṣaṇyoḥ pariśoṣaṇīnām
Locativepariśoṣaṇyām pariśoṣaṇyoḥ pariśoṣaṇīṣu

Compound pariśoṣaṇi - pariśoṣaṇī -

Adverb -pariśoṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria