Declension table of pariśoṣaṇa

Deva

NeuterSingularDualPlural
Nominativepariśoṣaṇam pariśoṣaṇe pariśoṣaṇāni
Vocativepariśoṣaṇa pariśoṣaṇe pariśoṣaṇāni
Accusativepariśoṣaṇam pariśoṣaṇe pariśoṣaṇāni
Instrumentalpariśoṣaṇena pariśoṣaṇābhyām pariśoṣaṇaiḥ
Dativepariśoṣaṇāya pariśoṣaṇābhyām pariśoṣaṇebhyaḥ
Ablativepariśoṣaṇāt pariśoṣaṇābhyām pariśoṣaṇebhyaḥ
Genitivepariśoṣaṇasya pariśoṣaṇayoḥ pariśoṣaṇānām
Locativepariśoṣaṇe pariśoṣaṇayoḥ pariśoṣaṇeṣu

Compound pariśoṣaṇa -

Adverb -pariśoṣaṇam -pariśoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria