Declension table of pariśīlita

Deva

MasculineSingularDualPlural
Nominativepariśīlitaḥ pariśīlitau pariśīlitāḥ
Vocativepariśīlita pariśīlitau pariśīlitāḥ
Accusativepariśīlitam pariśīlitau pariśīlitān
Instrumentalpariśīlitena pariśīlitābhyām pariśīlitaiḥ pariśīlitebhiḥ
Dativepariśīlitāya pariśīlitābhyām pariśīlitebhyaḥ
Ablativepariśīlitāt pariśīlitābhyām pariśīlitebhyaḥ
Genitivepariśīlitasya pariśīlitayoḥ pariśīlitānām
Locativepariśīlite pariśīlitayoḥ pariśīliteṣu

Compound pariśīlita -

Adverb -pariśīlitam -pariśīlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria