Declension table of pariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativepariśiṣṭam pariśiṣṭe pariśiṣṭāni
Vocativepariśiṣṭa pariśiṣṭe pariśiṣṭāni
Accusativepariśiṣṭam pariśiṣṭe pariśiṣṭāni
Instrumentalpariśiṣṭena pariśiṣṭābhyām pariśiṣṭaiḥ
Dativepariśiṣṭāya pariśiṣṭābhyām pariśiṣṭebhyaḥ
Ablativepariśiṣṭāt pariśiṣṭābhyām pariśiṣṭebhyaḥ
Genitivepariśiṣṭasya pariśiṣṭayoḥ pariśiṣṭānām
Locativepariśiṣṭe pariśiṣṭayoḥ pariśiṣṭeṣu

Compound pariśiṣṭa -

Adverb -pariśiṣṭam -pariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria