Declension table of pariśaṅkita

Deva

NeuterSingularDualPlural
Nominativepariśaṅkitam pariśaṅkite pariśaṅkitāni
Vocativepariśaṅkita pariśaṅkite pariśaṅkitāni
Accusativepariśaṅkitam pariśaṅkite pariśaṅkitāni
Instrumentalpariśaṅkitena pariśaṅkitābhyām pariśaṅkitaiḥ
Dativepariśaṅkitāya pariśaṅkitābhyām pariśaṅkitebhyaḥ
Ablativepariśaṅkitāt pariśaṅkitābhyām pariśaṅkitebhyaḥ
Genitivepariśaṅkitasya pariśaṅkitayoḥ pariśaṅkitānām
Locativepariśaṅkite pariśaṅkitayoḥ pariśaṅkiteṣu

Compound pariśaṅkita -

Adverb -pariśaṅkitam -pariśaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria