सुबन्तावली ?परिविश्रान्त

Roma

पुमान्एकद्विबहु
प्रथमापरिविश्रान्तः परिविश्रान्तौ परिविश्रान्ताः
सम्बोधनम्परिविश्रान्त परिविश्रान्तौ परिविश्रान्ताः
द्वितीयापरिविश्रान्तम् परिविश्रान्तौ परिविश्रान्तान्
तृतीयापरिविश्रान्तेन परिविश्रान्ताभ्याम् परिविश्रान्तैः परिविश्रान्तेभिः
चतुर्थीपरिविश्रान्ताय परिविश्रान्ताभ्याम् परिविश्रान्तेभ्यः
पञ्चमीपरिविश्रान्तात् परिविश्रान्ताभ्याम् परिविश्रान्तेभ्यः
षष्ठीपरिविश्रान्तस्य परिविश्रान्तयोः परिविश्रान्तानाम्
सप्तमीपरिविश्रान्ते परिविश्रान्तयोः परिविश्रान्तेषु

समास परिविश्रान्त

अव्यय ॰परिविश्रान्तम् ॰परिविश्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria