सुबन्तावली ?परिविष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापरिविष्यमाणः परिविष्यमाणौ परिविष्यमाणाः
सम्बोधनम्परिविष्यमाण परिविष्यमाणौ परिविष्यमाणाः
द्वितीयापरिविष्यमाणम् परिविष्यमाणौ परिविष्यमाणान्
तृतीयापरिविष्यमाणेन परिविष्यमाणाभ्याम् परिविष्यमाणैः परिविष्यमाणेभिः
चतुर्थीपरिविष्यमाणाय परिविष्यमाणाभ्याम् परिविष्यमाणेभ्यः
पञ्चमीपरिविष्यमाणात् परिविष्यमाणाभ्याम् परिविष्यमाणेभ्यः
षष्ठीपरिविष्यमाणस्य परिविष्यमाणयोः परिविष्यमाणानाम्
सप्तमीपरिविष्यमाणे परिविष्यमाणयोः परिविष्यमाणेषु

समास परिविष्यमाण

अव्यय ॰परिविष्यमाणम् ॰परिविष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria