Declension table of ?pariviṣṭā

Deva

FeminineSingularDualPlural
Nominativepariviṣṭā pariviṣṭe pariviṣṭāḥ
Vocativepariviṣṭe pariviṣṭe pariviṣṭāḥ
Accusativepariviṣṭām pariviṣṭe pariviṣṭāḥ
Instrumentalpariviṣṭayā pariviṣṭābhyām pariviṣṭābhiḥ
Dativepariviṣṭāyai pariviṣṭābhyām pariviṣṭābhyaḥ
Ablativepariviṣṭāyāḥ pariviṣṭābhyām pariviṣṭābhyaḥ
Genitivepariviṣṭāyāḥ pariviṣṭayoḥ pariviṣṭānām
Locativepariviṣṭāyām pariviṣṭayoḥ pariviṣṭāsu

Adverb -pariviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria