Declension table of pariviṣṭa

Deva

NeuterSingularDualPlural
Nominativepariviṣṭam pariviṣṭe pariviṣṭāni
Vocativepariviṣṭa pariviṣṭe pariviṣṭāni
Accusativepariviṣṭam pariviṣṭe pariviṣṭāni
Instrumentalpariviṣṭena pariviṣṭābhyām pariviṣṭaiḥ
Dativepariviṣṭāya pariviṣṭābhyām pariviṣṭebhyaḥ
Ablativepariviṣṭāt pariviṣṭābhyām pariviṣṭebhyaḥ
Genitivepariviṣṭasya pariviṣṭayoḥ pariviṣṭānām
Locativepariviṣṭe pariviṣṭayoḥ pariviṣṭeṣu

Compound pariviṣṭa -

Adverb -pariviṣṭam -pariviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria